Declension table of ?navasāhasra

Deva

MasculineSingularDualPlural
Nominativenavasāhasraḥ navasāhasrau navasāhasrāḥ
Vocativenavasāhasra navasāhasrau navasāhasrāḥ
Accusativenavasāhasram navasāhasrau navasāhasrān
Instrumentalnavasāhasreṇa navasāhasrābhyām navasāhasraiḥ navasāhasrebhiḥ
Dativenavasāhasrāya navasāhasrābhyām navasāhasrebhyaḥ
Ablativenavasāhasrāt navasāhasrābhyām navasāhasrebhyaḥ
Genitivenavasāhasrasya navasāhasrayoḥ navasāhasrāṇām
Locativenavasāhasre navasāhasrayoḥ navasāhasreṣu

Compound navasāhasra -

Adverb -navasāhasram -navasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria