Declension table of navasāhasāṅkacarita

Deva

NeuterSingularDualPlural
Nominativenavasāhasāṅkacaritam navasāhasāṅkacarite navasāhasāṅkacaritāni
Vocativenavasāhasāṅkacarita navasāhasāṅkacarite navasāhasāṅkacaritāni
Accusativenavasāhasāṅkacaritam navasāhasāṅkacarite navasāhasāṅkacaritāni
Instrumentalnavasāhasāṅkacaritena navasāhasāṅkacaritābhyām navasāhasāṅkacaritaiḥ
Dativenavasāhasāṅkacaritāya navasāhasāṅkacaritābhyām navasāhasāṅkacaritebhyaḥ
Ablativenavasāhasāṅkacaritāt navasāhasāṅkacaritābhyām navasāhasāṅkacaritebhyaḥ
Genitivenavasāhasāṅkacaritasya navasāhasāṅkacaritayoḥ navasāhasāṅkacaritānām
Locativenavasāhasāṅkacarite navasāhasāṅkacaritayoḥ navasāhasāṅkacariteṣu

Compound navasāhasāṅkacarita -

Adverb -navasāhasāṅkacaritam -navasāhasāṅkacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria