Declension table of navaratnamālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | navaratnamālā | navaratnamāle | navaratnamālāḥ |
Vocative | navaratnamāle | navaratnamāle | navaratnamālāḥ |
Accusative | navaratnamālām | navaratnamāle | navaratnamālāḥ |
Instrumental | navaratnamālayā | navaratnamālābhyām | navaratnamālābhiḥ |
Dative | navaratnamālāyai | navaratnamālābhyām | navaratnamālābhyaḥ |
Ablative | navaratnamālāyāḥ | navaratnamālābhyām | navaratnamālābhyaḥ |
Genitive | navaratnamālāyāḥ | navaratnamālayoḥ | navaratnamālānām |
Locative | navaratnamālāyām | navaratnamālayoḥ | navaratnamālāsu |