Declension table of ?navaratnamālā

Deva

FeminineSingularDualPlural
Nominativenavaratnamālā navaratnamāle navaratnamālāḥ
Vocativenavaratnamāle navaratnamāle navaratnamālāḥ
Accusativenavaratnamālām navaratnamāle navaratnamālāḥ
Instrumentalnavaratnamālayā navaratnamālābhyām navaratnamālābhiḥ
Dativenavaratnamālāyai navaratnamālābhyām navaratnamālābhyaḥ
Ablativenavaratnamālāyāḥ navaratnamālābhyām navaratnamālābhyaḥ
Genitivenavaratnamālāyāḥ navaratnamālayoḥ navaratnamālānām
Locativenavaratnamālāyām navaratnamālayoḥ navaratnamālāsu

Adverb -navaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria