Declension table of ?navaratnadāna

Deva

NeuterSingularDualPlural
Nominativenavaratnadānam navaratnadāne navaratnadānāni
Vocativenavaratnadāna navaratnadāne navaratnadānāni
Accusativenavaratnadānam navaratnadāne navaratnadānāni
Instrumentalnavaratnadānena navaratnadānābhyām navaratnadānaiḥ
Dativenavaratnadānāya navaratnadānābhyām navaratnadānebhyaḥ
Ablativenavaratnadānāt navaratnadānābhyām navaratnadānebhyaḥ
Genitivenavaratnadānasya navaratnadānayoḥ navaratnadānānām
Locativenavaratnadāne navaratnadānayoḥ navaratnadāneṣu

Compound navaratnadāna -

Adverb -navaratnadānam -navaratnadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria