Declension table of navarasaundaryabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativenavarasaundaryabhaṭṭaḥ navarasaundaryabhaṭṭau navarasaundaryabhaṭṭāḥ
Vocativenavarasaundaryabhaṭṭa navarasaundaryabhaṭṭau navarasaundaryabhaṭṭāḥ
Accusativenavarasaundaryabhaṭṭam navarasaundaryabhaṭṭau navarasaundaryabhaṭṭān
Instrumentalnavarasaundaryabhaṭṭena navarasaundaryabhaṭṭābhyām navarasaundaryabhaṭṭaiḥ
Dativenavarasaundaryabhaṭṭāya navarasaundaryabhaṭṭābhyām navarasaundaryabhaṭṭebhyaḥ
Ablativenavarasaundaryabhaṭṭāt navarasaundaryabhaṭṭābhyām navarasaundaryabhaṭṭebhyaḥ
Genitivenavarasaundaryabhaṭṭasya navarasaundaryabhaṭṭayoḥ navarasaundaryabhaṭṭānām
Locativenavarasaundaryabhaṭṭe navarasaundaryabhaṭṭayoḥ navarasaundaryabhaṭṭeṣu

Compound navarasaundaryabhaṭṭa -

Adverb -navarasaundaryabhaṭṭam -navarasaundaryabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria