Declension table of ?navarasataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativenavarasataraṅgiṇī navarasataraṅgiṇyau navarasataraṅgiṇyaḥ
Vocativenavarasataraṅgiṇi navarasataraṅgiṇyau navarasataraṅgiṇyaḥ
Accusativenavarasataraṅgiṇīm navarasataraṅgiṇyau navarasataraṅgiṇīḥ
Instrumentalnavarasataraṅgiṇyā navarasataraṅgiṇībhyām navarasataraṅgiṇībhiḥ
Dativenavarasataraṅgiṇyai navarasataraṅgiṇībhyām navarasataraṅgiṇībhyaḥ
Ablativenavarasataraṅgiṇyāḥ navarasataraṅgiṇībhyām navarasataraṅgiṇībhyaḥ
Genitivenavarasataraṅgiṇyāḥ navarasataraṅgiṇyoḥ navarasataraṅgiṇīnām
Locativenavarasataraṅgiṇyām navarasataraṅgiṇyoḥ navarasataraṅgiṇīṣu

Compound navarasataraṅgiṇi - navarasataraṅgiṇī -

Adverb -navarasataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria