Declension table of ?navaraṅgakulā

Deva

FeminineSingularDualPlural
Nominativenavaraṅgakulā navaraṅgakule navaraṅgakulāḥ
Vocativenavaraṅgakule navaraṅgakule navaraṅgakulāḥ
Accusativenavaraṅgakulām navaraṅgakule navaraṅgakulāḥ
Instrumentalnavaraṅgakulayā navaraṅgakulābhyām navaraṅgakulābhiḥ
Dativenavaraṅgakulāyai navaraṅgakulābhyām navaraṅgakulābhyaḥ
Ablativenavaraṅgakulāyāḥ navaraṅgakulābhyām navaraṅgakulābhyaḥ
Genitivenavaraṅgakulāyāḥ navaraṅgakulayoḥ navaraṅgakulānām
Locativenavaraṅgakulāyām navaraṅgakulayoḥ navaraṅgakulāsu

Adverb -navaraṅgakulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria