Declension table of ?navaraṅgakula

Deva

NeuterSingularDualPlural
Nominativenavaraṅgakulam navaraṅgakule navaraṅgakulāni
Vocativenavaraṅgakula navaraṅgakule navaraṅgakulāni
Accusativenavaraṅgakulam navaraṅgakule navaraṅgakulāni
Instrumentalnavaraṅgakulena navaraṅgakulābhyām navaraṅgakulaiḥ
Dativenavaraṅgakulāya navaraṅgakulābhyām navaraṅgakulebhyaḥ
Ablativenavaraṅgakulāt navaraṅgakulābhyām navaraṅgakulebhyaḥ
Genitivenavaraṅgakulasya navaraṅgakulayoḥ navaraṅgakulānām
Locativenavaraṅgakule navaraṅgakulayoḥ navaraṅgakuleṣu

Compound navaraṅgakula -

Adverb -navaraṅgakulam -navaraṅgakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria