Declension table of ?navarātrapūjāvidhāna

Deva

NeuterSingularDualPlural
Nominativenavarātrapūjāvidhānam navarātrapūjāvidhāne navarātrapūjāvidhānāni
Vocativenavarātrapūjāvidhāna navarātrapūjāvidhāne navarātrapūjāvidhānāni
Accusativenavarātrapūjāvidhānam navarātrapūjāvidhāne navarātrapūjāvidhānāni
Instrumentalnavarātrapūjāvidhānena navarātrapūjāvidhānābhyām navarātrapūjāvidhānaiḥ
Dativenavarātrapūjāvidhānāya navarātrapūjāvidhānābhyām navarātrapūjāvidhānebhyaḥ
Ablativenavarātrapūjāvidhānāt navarātrapūjāvidhānābhyām navarātrapūjāvidhānebhyaḥ
Genitivenavarātrapūjāvidhānasya navarātrapūjāvidhānayoḥ navarātrapūjāvidhānānām
Locativenavarātrapūjāvidhāne navarātrapūjāvidhānayoḥ navarātrapūjāvidhāneṣu

Compound navarātrapūjāvidhāna -

Adverb -navarātrapūjāvidhānam -navarātrapūjāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria