Declension table of ?navarātranirṇaya

Deva

MasculineSingularDualPlural
Nominativenavarātranirṇayaḥ navarātranirṇayau navarātranirṇayāḥ
Vocativenavarātranirṇaya navarātranirṇayau navarātranirṇayāḥ
Accusativenavarātranirṇayam navarātranirṇayau navarātranirṇayān
Instrumentalnavarātranirṇayena navarātranirṇayābhyām navarātranirṇayaiḥ navarātranirṇayebhiḥ
Dativenavarātranirṇayāya navarātranirṇayābhyām navarātranirṇayebhyaḥ
Ablativenavarātranirṇayāt navarātranirṇayābhyām navarātranirṇayebhyaḥ
Genitivenavarātranirṇayasya navarātranirṇayayoḥ navarātranirṇayānām
Locativenavarātranirṇaye navarātranirṇayayoḥ navarātranirṇayeṣu

Compound navarātranirṇaya -

Adverb -navarātranirṇayam -navarātranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria