Declension table of ?navarātraghaṭasthāpanavidhi

Deva

MasculineSingularDualPlural
Nominativenavarātraghaṭasthāpanavidhiḥ navarātraghaṭasthāpanavidhī navarātraghaṭasthāpanavidhayaḥ
Vocativenavarātraghaṭasthāpanavidhe navarātraghaṭasthāpanavidhī navarātraghaṭasthāpanavidhayaḥ
Accusativenavarātraghaṭasthāpanavidhim navarātraghaṭasthāpanavidhī navarātraghaṭasthāpanavidhīn
Instrumentalnavarātraghaṭasthāpanavidhinā navarātraghaṭasthāpanavidhibhyām navarātraghaṭasthāpanavidhibhiḥ
Dativenavarātraghaṭasthāpanavidhaye navarātraghaṭasthāpanavidhibhyām navarātraghaṭasthāpanavidhibhyaḥ
Ablativenavarātraghaṭasthāpanavidheḥ navarātraghaṭasthāpanavidhibhyām navarātraghaṭasthāpanavidhibhyaḥ
Genitivenavarātraghaṭasthāpanavidheḥ navarātraghaṭasthāpanavidhyoḥ navarātraghaṭasthāpanavidhīnām
Locativenavarātraghaṭasthāpanavidhau navarātraghaṭasthāpanavidhyoḥ navarātraghaṭasthāpanavidhiṣu

Compound navarātraghaṭasthāpanavidhi -

Adverb -navarātraghaṭasthāpanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria