Declension table of ?navapañcāśī

Deva

FeminineSingularDualPlural
Nominativenavapañcāśī navapañcāśyau navapañcāśyaḥ
Vocativenavapañcāśi navapañcāśyau navapañcāśyaḥ
Accusativenavapañcāśīm navapañcāśyau navapañcāśīḥ
Instrumentalnavapañcāśyā navapañcāśībhyām navapañcāśībhiḥ
Dativenavapañcāśyai navapañcāśībhyām navapañcāśībhyaḥ
Ablativenavapañcāśyāḥ navapañcāśībhyām navapañcāśībhyaḥ
Genitivenavapañcāśyāḥ navapañcāśyoḥ navapañcāśīnām
Locativenavapañcāśyām navapañcāśyoḥ navapañcāśīṣu

Compound navapañcāśi - navapañcāśī -

Adverb -navapañcāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria