Declension table of ?navapañcāśapadā

Deva

FeminineSingularDualPlural
Nominativenavapañcāśapadā navapañcāśapade navapañcāśapadāḥ
Vocativenavapañcāśapade navapañcāśapade navapañcāśapadāḥ
Accusativenavapañcāśapadām navapañcāśapade navapañcāśapadāḥ
Instrumentalnavapañcāśapadayā navapañcāśapadābhyām navapañcāśapadābhiḥ
Dativenavapañcāśapadāyai navapañcāśapadābhyām navapañcāśapadābhyaḥ
Ablativenavapañcāśapadāyāḥ navapañcāśapadābhyām navapañcāśapadābhyaḥ
Genitivenavapañcāśapadāyāḥ navapañcāśapadayoḥ navapañcāśapadānām
Locativenavapañcāśapadāyām navapañcāśapadayoḥ navapañcāśapadāsu

Adverb -navapañcāśapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria