Declension table of ?navapañcāśapad

Deva

NeuterSingularDualPlural
Nominativenavapañcāśapāt navapañcāśapādī navapañcāśapādaḥ
Vocativenavapañcāśapāt navapañcāśapādī navapañcāśapādaḥ
Accusativenavapañcāśapādam navapañcāśapādī navapañcāśapādaḥ
Instrumentalnavapañcāśapadā navapañcāśapādbhyām navapañcāśapādbhiḥ
Dativenavapañcāśapade navapañcāśapādbhyām navapañcāśapādbhyaḥ
Ablativenavapañcāśapadaḥ navapañcāśapādbhyām navapañcāśapādbhyaḥ
Genitivenavapañcāśapadaḥ navapañcāśapādoḥ navapañcāśapādām
Locativenavapañcāśapadi navapañcāśapādoḥ navapañcāśapātsu

Compound navapañcāśapat -

Adverb -navapañcāśapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria