Declension table of ?navapañcāśapad

Deva

MasculineSingularDualPlural
Nominativenavapañcāśapāt navapañcāśapādau navapañcāśapādaḥ
Vocativenavapañcāśapāt navapañcāśapādau navapañcāśapādaḥ
Accusativenavapañcāśapādam navapañcāśapādau navapañcāśapādaḥ
Instrumentalnavapañcāśapadā navapañcāśapādbhyām navapañcāśapādbhiḥ
Dativenavapañcāśapade navapañcāśapādbhyām navapañcāśapādbhyaḥ
Ablativenavapañcāśapadaḥ navapañcāśapādbhyām navapañcāśapādbhyaḥ
Genitivenavapañcāśapadaḥ navapañcāśapādoḥ navapañcāśapādām
Locativenavapañcāśapadi navapañcāśapādoḥ navapañcāśapātsu

Compound navapañcāśapat -

Adverb -navapañcāśapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria