Declension table of ?navanītasama

Deva

NeuterSingularDualPlural
Nominativenavanītasamam navanītasame navanītasamāni
Vocativenavanītasama navanītasame navanītasamāni
Accusativenavanītasamam navanītasame navanītasamāni
Instrumentalnavanītasamena navanītasamābhyām navanītasamaiḥ
Dativenavanītasamāya navanītasamābhyām navanītasamebhyaḥ
Ablativenavanītasamāt navanītasamābhyām navanītasamebhyaḥ
Genitivenavanītasamasya navanītasamayoḥ navanītasamānām
Locativenavanītasame navanītasamayoḥ navanītasameṣu

Compound navanītasama -

Adverb -navanītasamam -navanītasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria