Declension table of ?navanītamaya

Deva

NeuterSingularDualPlural
Nominativenavanītamayam navanītamaye navanītamayāni
Vocativenavanītamaya navanītamaye navanītamayāni
Accusativenavanītamayam navanītamaye navanītamayāni
Instrumentalnavanītamayena navanītamayābhyām navanītamayaiḥ
Dativenavanītamayāya navanītamayābhyām navanītamayebhyaḥ
Ablativenavanītamayāt navanītamayābhyām navanītamayebhyaḥ
Genitivenavanītamayasya navanītamayayoḥ navanītamayānām
Locativenavanītamaye navanītamayayoḥ navanītamayeṣu

Compound navanītamaya -

Adverb -navanītamayam -navanītamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria