Declension table of ?navanītamaya

Deva

MasculineSingularDualPlural
Nominativenavanītamayaḥ navanītamayau navanītamayāḥ
Vocativenavanītamaya navanītamayau navanītamayāḥ
Accusativenavanītamayam navanītamayau navanītamayān
Instrumentalnavanītamayena navanītamayābhyām navanītamayaiḥ navanītamayebhiḥ
Dativenavanītamayāya navanītamayābhyām navanītamayebhyaḥ
Ablativenavanītamayāt navanītamayābhyām navanītamayebhyaḥ
Genitivenavanītamayasya navanītamayayoḥ navanītamayānām
Locativenavanītamaye navanītamayayoḥ navanītamayeṣu

Compound navanītamaya -

Adverb -navanītamayam -navanītamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria