Declension table of ?navanītagaṇapati

Deva

MasculineSingularDualPlural
Nominativenavanītagaṇapatiḥ navanītagaṇapatī navanītagaṇapatayaḥ
Vocativenavanītagaṇapate navanītagaṇapatī navanītagaṇapatayaḥ
Accusativenavanītagaṇapatim navanītagaṇapatī navanītagaṇapatīn
Instrumentalnavanītagaṇapatinā navanītagaṇapatibhyām navanītagaṇapatibhiḥ
Dativenavanītagaṇapataye navanītagaṇapatibhyām navanītagaṇapatibhyaḥ
Ablativenavanītagaṇapateḥ navanītagaṇapatibhyām navanītagaṇapatibhyaḥ
Genitivenavanītagaṇapateḥ navanītagaṇapatyoḥ navanītagaṇapatīnām
Locativenavanītagaṇapatau navanītagaṇapatyoḥ navanītagaṇapatiṣu

Compound navanītagaṇapati -

Adverb -navanītagaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria