Declension table of ?navanītadhenu

Deva

FeminineSingularDualPlural
Nominativenavanītadhenuḥ navanītadhenū navanītadhenavaḥ
Vocativenavanītadheno navanītadhenū navanītadhenavaḥ
Accusativenavanītadhenum navanītadhenū navanītadhenūḥ
Instrumentalnavanītadhenvā navanītadhenubhyām navanītadhenubhiḥ
Dativenavanītadhenvai navanītadhenave navanītadhenubhyām navanītadhenubhyaḥ
Ablativenavanītadhenvāḥ navanītadhenoḥ navanītadhenubhyām navanītadhenubhyaḥ
Genitivenavanītadhenvāḥ navanītadhenoḥ navanītadhenvoḥ navanītadhenūnām
Locativenavanītadhenvām navanītadhenau navanītadhenvoḥ navanītadhenuṣu

Compound navanītadhenu -

Adverb -navanītadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria