Declension table of navanagara

Deva

NeuterSingularDualPlural
Nominativenavanagaram navanagare navanagarāṇi
Vocativenavanagara navanagare navanagarāṇi
Accusativenavanagaram navanagare navanagarāṇi
Instrumentalnavanagareṇa navanagarābhyām navanagaraiḥ
Dativenavanagarāya navanagarābhyām navanagarebhyaḥ
Ablativenavanagarāt navanagarābhyām navanagarebhyaḥ
Genitivenavanagarasya navanagarayoḥ navanagarāṇām
Locativenavanagare navanagarayoḥ navanagareṣu

Compound navanagara -

Adverb -navanagaram -navanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria