Declension table of ?navaka

Deva

NeuterSingularDualPlural
Nominativenavakam navake navakāni
Vocativenavaka navake navakāni
Accusativenavakam navake navakāni
Instrumentalnavakena navakābhyām navakaiḥ
Dativenavakāya navakābhyām navakebhyaḥ
Ablativenavakāt navakābhyām navakebhyaḥ
Genitivenavakasya navakayoḥ navakānām
Locativenavake navakayoḥ navakeṣu

Compound navaka -

Adverb -navakam -navakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria