Declension table of ?navaguṇitā

Deva

FeminineSingularDualPlural
Nominativenavaguṇitā navaguṇite navaguṇitāḥ
Vocativenavaguṇite navaguṇite navaguṇitāḥ
Accusativenavaguṇitām navaguṇite navaguṇitāḥ
Instrumentalnavaguṇitayā navaguṇitābhyām navaguṇitābhiḥ
Dativenavaguṇitāyai navaguṇitābhyām navaguṇitābhyaḥ
Ablativenavaguṇitāyāḥ navaguṇitābhyām navaguṇitābhyaḥ
Genitivenavaguṇitāyāḥ navaguṇitayoḥ navaguṇitānām
Locativenavaguṇitāyām navaguṇitayoḥ navaguṇitāsu

Adverb -navaguṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria