Declension table of ?navaguṇita

Deva

NeuterSingularDualPlural
Nominativenavaguṇitam navaguṇite navaguṇitāni
Vocativenavaguṇita navaguṇite navaguṇitāni
Accusativenavaguṇitam navaguṇite navaguṇitāni
Instrumentalnavaguṇitena navaguṇitābhyām navaguṇitaiḥ
Dativenavaguṇitāya navaguṇitābhyām navaguṇitebhyaḥ
Ablativenavaguṇitāt navaguṇitābhyām navaguṇitebhyaḥ
Genitivenavaguṇitasya navaguṇitayoḥ navaguṇitānām
Locativenavaguṇite navaguṇitayoḥ navaguṇiteṣu

Compound navaguṇita -

Adverb -navaguṇitam -navaguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria