Declension table of ?navagrahaśānti

Deva

FeminineSingularDualPlural
Nominativenavagrahaśāntiḥ navagrahaśāntī navagrahaśāntayaḥ
Vocativenavagrahaśānte navagrahaśāntī navagrahaśāntayaḥ
Accusativenavagrahaśāntim navagrahaśāntī navagrahaśāntīḥ
Instrumentalnavagrahaśāntyā navagrahaśāntibhyām navagrahaśāntibhiḥ
Dativenavagrahaśāntyai navagrahaśāntaye navagrahaśāntibhyām navagrahaśāntibhyaḥ
Ablativenavagrahaśāntyāḥ navagrahaśānteḥ navagrahaśāntibhyām navagrahaśāntibhyaḥ
Genitivenavagrahaśāntyāḥ navagrahaśānteḥ navagrahaśāntyoḥ navagrahaśāntīnām
Locativenavagrahaśāntyām navagrahaśāntau navagrahaśāntyoḥ navagrahaśāntiṣu

Compound navagrahaśānti -

Adverb -navagrahaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria