Declension table of ?navagrahasūkta

Deva

NeuterSingularDualPlural
Nominativenavagrahasūktam navagrahasūkte navagrahasūktāni
Vocativenavagrahasūkta navagrahasūkte navagrahasūktāni
Accusativenavagrahasūktam navagrahasūkte navagrahasūktāni
Instrumentalnavagrahasūktena navagrahasūktābhyām navagrahasūktaiḥ
Dativenavagrahasūktāya navagrahasūktābhyām navagrahasūktebhyaḥ
Ablativenavagrahasūktāt navagrahasūktābhyām navagrahasūktebhyaḥ
Genitivenavagrahasūktasya navagrahasūktayoḥ navagrahasūktānām
Locativenavagrahasūkte navagrahasūktayoḥ navagrahasūkteṣu

Compound navagrahasūkta -

Adverb -navagrahasūktam -navagrahasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria