Declension table of ?navagrahastava

Deva

MasculineSingularDualPlural
Nominativenavagrahastavaḥ navagrahastavau navagrahastavāḥ
Vocativenavagrahastava navagrahastavau navagrahastavāḥ
Accusativenavagrahastavam navagrahastavau navagrahastavān
Instrumentalnavagrahastavena navagrahastavābhyām navagrahastavaiḥ navagrahastavebhiḥ
Dativenavagrahastavāya navagrahastavābhyām navagrahastavebhyaḥ
Ablativenavagrahastavāt navagrahastavābhyām navagrahastavebhyaḥ
Genitivenavagrahastavasya navagrahastavayoḥ navagrahastavānām
Locativenavagrahastave navagrahastavayoḥ navagrahastaveṣu

Compound navagrahastava -

Adverb -navagrahastavam -navagrahastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria