Declension table of ?navagrahapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativenavagrahapūjāvidhiḥ navagrahapūjāvidhī navagrahapūjāvidhayaḥ
Vocativenavagrahapūjāvidhe navagrahapūjāvidhī navagrahapūjāvidhayaḥ
Accusativenavagrahapūjāvidhim navagrahapūjāvidhī navagrahapūjāvidhīn
Instrumentalnavagrahapūjāvidhinā navagrahapūjāvidhibhyām navagrahapūjāvidhibhiḥ
Dativenavagrahapūjāvidhaye navagrahapūjāvidhibhyām navagrahapūjāvidhibhyaḥ
Ablativenavagrahapūjāvidheḥ navagrahapūjāvidhibhyām navagrahapūjāvidhibhyaḥ
Genitivenavagrahapūjāvidheḥ navagrahapūjāvidhyoḥ navagrahapūjāvidhīnām
Locativenavagrahapūjāvidhau navagrahapūjāvidhyoḥ navagrahapūjāvidhiṣu

Compound navagrahapūjāvidhi -

Adverb -navagrahapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria