Declension table of ?navagrahapraśna

Deva

MasculineSingularDualPlural
Nominativenavagrahapraśnaḥ navagrahapraśnau navagrahapraśnāḥ
Vocativenavagrahapraśna navagrahapraśnau navagrahapraśnāḥ
Accusativenavagrahapraśnam navagrahapraśnau navagrahapraśnān
Instrumentalnavagrahapraśnena navagrahapraśnābhyām navagrahapraśnaiḥ navagrahapraśnebhiḥ
Dativenavagrahapraśnāya navagrahapraśnābhyām navagrahapraśnebhyaḥ
Ablativenavagrahapraśnāt navagrahapraśnābhyām navagrahapraśnebhyaḥ
Genitivenavagrahapraśnasya navagrahapraśnayoḥ navagrahapraśnānām
Locativenavagrahapraśne navagrahapraśnayoḥ navagrahapraśneṣu

Compound navagrahapraśna -

Adverb -navagrahapraśnam -navagrahapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria