Declension table of ?navagrahanāmāvalī

Deva

FeminineSingularDualPlural
Nominativenavagrahanāmāvalī navagrahanāmāvalyau navagrahanāmāvalyaḥ
Vocativenavagrahanāmāvali navagrahanāmāvalyau navagrahanāmāvalyaḥ
Accusativenavagrahanāmāvalīm navagrahanāmāvalyau navagrahanāmāvalīḥ
Instrumentalnavagrahanāmāvalyā navagrahanāmāvalībhyām navagrahanāmāvalībhiḥ
Dativenavagrahanāmāvalyai navagrahanāmāvalībhyām navagrahanāmāvalībhyaḥ
Ablativenavagrahanāmāvalyāḥ navagrahanāmāvalībhyām navagrahanāmāvalībhyaḥ
Genitivenavagrahanāmāvalyāḥ navagrahanāmāvalyoḥ navagrahanāmāvalīnām
Locativenavagrahanāmāvalyām navagrahanāmāvalyoḥ navagrahanāmāvalīṣu

Compound navagrahanāmāvali - navagrahanāmāvalī -

Adverb -navagrahanāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria