Declension table of navagrahadaśālakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | navagrahadaśālakṣaṇam | navagrahadaśālakṣaṇe | navagrahadaśālakṣaṇāni |
Vocative | navagrahadaśālakṣaṇa | navagrahadaśālakṣaṇe | navagrahadaśālakṣaṇāni |
Accusative | navagrahadaśālakṣaṇam | navagrahadaśālakṣaṇe | navagrahadaśālakṣaṇāni |
Instrumental | navagrahadaśālakṣaṇena | navagrahadaśālakṣaṇābhyām | navagrahadaśālakṣaṇaiḥ |
Dative | navagrahadaśālakṣaṇāya | navagrahadaśālakṣaṇābhyām | navagrahadaśālakṣaṇebhyaḥ |
Ablative | navagrahadaśālakṣaṇāt | navagrahadaśālakṣaṇābhyām | navagrahadaśālakṣaṇebhyaḥ |
Genitive | navagrahadaśālakṣaṇasya | navagrahadaśālakṣaṇayoḥ | navagrahadaśālakṣaṇānām |
Locative | navagrahadaśālakṣaṇe | navagrahadaśālakṣaṇayoḥ | navagrahadaśālakṣaṇeṣu |