Declension table of ?navagrahadāna

Deva

NeuterSingularDualPlural
Nominativenavagrahadānam navagrahadāne navagrahadānāni
Vocativenavagrahadāna navagrahadāne navagrahadānāni
Accusativenavagrahadānam navagrahadāne navagrahadānāni
Instrumentalnavagrahadānena navagrahadānābhyām navagrahadānaiḥ
Dativenavagrahadānāya navagrahadānābhyām navagrahadānebhyaḥ
Ablativenavagrahadānāt navagrahadānābhyām navagrahadānebhyaḥ
Genitivenavagrahadānasya navagrahadānayoḥ navagrahadānānām
Locativenavagrahadāne navagrahadānayoḥ navagrahadāneṣu

Compound navagrahadāna -

Adverb -navagrahadānam -navagrahadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria