Declension table of ?navaghāsa

Deva

MasculineSingularDualPlural
Nominativenavaghāsaḥ navaghāsau navaghāsāḥ
Vocativenavaghāsa navaghāsau navaghāsāḥ
Accusativenavaghāsam navaghāsau navaghāsān
Instrumentalnavaghāsena navaghāsābhyām navaghāsaiḥ navaghāsebhiḥ
Dativenavaghāsāya navaghāsābhyām navaghāsebhyaḥ
Ablativenavaghāsāt navaghāsābhyām navaghāsebhyaḥ
Genitivenavaghāsasya navaghāsayoḥ navaghāsānām
Locativenavaghāse navaghāsayoḥ navaghāseṣu

Compound navaghāsa -

Adverb -navaghāsam -navaghāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria