Declension table of ?navagatā

Deva

FeminineSingularDualPlural
Nominativenavagatā navagate navagatāḥ
Vocativenavagate navagate navagatāḥ
Accusativenavagatām navagate navagatāḥ
Instrumentalnavagatayā navagatābhyām navagatābhiḥ
Dativenavagatāyai navagatābhyām navagatābhyaḥ
Ablativenavagatāyāḥ navagatābhyām navagatābhyaḥ
Genitivenavagatāyāḥ navagatayoḥ navagatānām
Locativenavagatāyām navagatayoḥ navagatāsu

Adverb -navagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria