Declension table of ?navadvīpaparikramā

Deva

FeminineSingularDualPlural
Nominativenavadvīpaparikramā navadvīpaparikrame navadvīpaparikramāḥ
Vocativenavadvīpaparikrame navadvīpaparikrame navadvīpaparikramāḥ
Accusativenavadvīpaparikramām navadvīpaparikrame navadvīpaparikramāḥ
Instrumentalnavadvīpaparikramayā navadvīpaparikramābhyām navadvīpaparikramābhiḥ
Dativenavadvīpaparikramāyai navadvīpaparikramābhyām navadvīpaparikramābhyaḥ
Ablativenavadvīpaparikramāyāḥ navadvīpaparikramābhyām navadvīpaparikramābhyaḥ
Genitivenavadvīpaparikramāyāḥ navadvīpaparikramayoḥ navadvīpaparikramāṇām
Locativenavadvīpaparikramāyām navadvīpaparikramayoḥ navadvīpaparikramāsu

Adverb -navadvīpaparikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria