Declension table of navadvīpa

Deva

MasculineSingularDualPlural
Nominativenavadvīpaḥ navadvīpau navadvīpāḥ
Vocativenavadvīpa navadvīpau navadvīpāḥ
Accusativenavadvīpam navadvīpau navadvīpān
Instrumentalnavadvīpena navadvīpābhyām navadvīpaiḥ navadvīpebhiḥ
Dativenavadvīpāya navadvīpābhyām navadvīpebhyaḥ
Ablativenavadvīpāt navadvīpābhyām navadvīpebhyaḥ
Genitivenavadvīpasya navadvīpayoḥ navadvīpānām
Locativenavadvīpe navadvīpayoḥ navadvīpeṣu

Compound navadvīpa -

Adverb -navadvīpam -navadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria