Declension table of ?navadaśanā

Deva

FeminineSingularDualPlural
Nominativenavadaśanā navadaśane navadaśanāḥ
Vocativenavadaśane navadaśane navadaśanāḥ
Accusativenavadaśanām navadaśane navadaśanāḥ
Instrumentalnavadaśanayā navadaśanābhyām navadaśanābhiḥ
Dativenavadaśanāyai navadaśanābhyām navadaśanābhyaḥ
Ablativenavadaśanāyāḥ navadaśanābhyām navadaśanābhyaḥ
Genitivenavadaśanāyāḥ navadaśanayoḥ navadaśanānām
Locativenavadaśanāyām navadaśanayoḥ navadaśanāsu

Adverb -navadaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria