Declension table of navadaśa

Deva

NeuterSingularDualPlural
Nominativenavadaśam navadaśe navadaśāni
Vocativenavadaśa navadaśe navadaśāni
Accusativenavadaśam navadaśe navadaśāni
Instrumentalnavadaśena navadaśābhyām navadaśaiḥ
Dativenavadaśāya navadaśābhyām navadaśebhyaḥ
Ablativenavadaśāt navadaśābhyām navadaśebhyaḥ
Genitivenavadaśasya navadaśayoḥ navadaśānām
Locativenavadaśe navadaśayoḥ navadaśeṣu

Compound navadaśa -

Adverb -navadaśam -navadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria