Declension table of navadaśa

Deva

MasculineSingularDualPlural
Nominativenavadaśaḥ navadaśau navadaśāḥ
Vocativenavadaśa navadaśau navadaśāḥ
Accusativenavadaśam navadaśau navadaśān
Instrumentalnavadaśena navadaśābhyām navadaśaiḥ navadaśebhiḥ
Dativenavadaśāya navadaśābhyām navadaśebhyaḥ
Ablativenavadaśāt navadaśābhyām navadaśebhyaḥ
Genitivenavadaśasya navadaśayoḥ navadaśānām
Locativenavadaśe navadaśayoḥ navadaśeṣu

Compound navadaśa -

Adverb -navadaśam -navadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria