Declension table of ?navadala

Deva

NeuterSingularDualPlural
Nominativenavadalam navadale navadalāni
Vocativenavadala navadale navadalāni
Accusativenavadalam navadale navadalāni
Instrumentalnavadalena navadalābhyām navadalaiḥ
Dativenavadalāya navadalābhyām navadalebhyaḥ
Ablativenavadalāt navadalābhyām navadalebhyaḥ
Genitivenavadalasya navadalayoḥ navadalānām
Locativenavadale navadalayoḥ navadaleṣu

Compound navadala -

Adverb -navadalam -navadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria