Declension table of ?navadāvya

Deva

NeuterSingularDualPlural
Nominativenavadāvyam navadāvye navadāvyāni
Vocativenavadāvya navadāvye navadāvyāni
Accusativenavadāvyam navadāvye navadāvyāni
Instrumentalnavadāvyena navadāvyābhyām navadāvyaiḥ
Dativenavadāvyāya navadāvyābhyām navadāvyebhyaḥ
Ablativenavadāvyāt navadāvyābhyām navadāvyebhyaḥ
Genitivenavadāvyasya navadāvyayoḥ navadāvyānām
Locativenavadāvye navadāvyayoḥ navadāvyeṣu

Compound navadāvya -

Adverb -navadāvyam -navadāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria