Declension table of navacatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativenavacatvāriṃśam navacatvāriṃśe navacatvāriṃśāni
Vocativenavacatvāriṃśa navacatvāriṃśe navacatvāriṃśāni
Accusativenavacatvāriṃśam navacatvāriṃśe navacatvāriṃśāni
Instrumentalnavacatvāriṃśena navacatvāriṃśābhyām navacatvāriṃśaiḥ
Dativenavacatvāriṃśāya navacatvāriṃśābhyām navacatvāriṃśebhyaḥ
Ablativenavacatvāriṃśāt navacatvāriṃśābhyām navacatvāriṃśebhyaḥ
Genitivenavacatvāriṃśasya navacatvāriṃśayoḥ navacatvāriṃśānām
Locativenavacatvāriṃśe navacatvāriṃśayoḥ navacatvāriṃśeṣu

Compound navacatvāriṃśa -

Adverb -navacatvāriṃśam -navacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria