Declension table of navabaddha

Deva

NeuterSingularDualPlural
Nominativenavabaddham navabaddhe navabaddhāni
Vocativenavabaddha navabaddhe navabaddhāni
Accusativenavabaddham navabaddhe navabaddhāni
Instrumentalnavabaddhena navabaddhābhyām navabaddhaiḥ
Dativenavabaddhāya navabaddhābhyām navabaddhebhyaḥ
Ablativenavabaddhāt navabaddhābhyām navabaddhebhyaḥ
Genitivenavabaddhasya navabaddhayoḥ navabaddhānām
Locativenavabaddhe navabaddhayoḥ navabaddheṣu

Compound navabaddha -

Adverb -navabaddham -navabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria