Declension table of ?navātmakā

Deva

FeminineSingularDualPlural
Nominativenavātmakā navātmake navātmakāḥ
Vocativenavātmake navātmake navātmakāḥ
Accusativenavātmakām navātmake navātmakāḥ
Instrumentalnavātmakayā navātmakābhyām navātmakābhiḥ
Dativenavātmakāyai navātmakābhyām navātmakābhyaḥ
Ablativenavātmakāyāḥ navātmakābhyām navātmakābhyaḥ
Genitivenavātmakāyāḥ navātmakayoḥ navātmakānām
Locativenavātmakāyām navātmakayoḥ navātmakāsu

Adverb -navātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria