Declension table of navārṇavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | navārṇavam | navārṇave | navārṇavāni |
Vocative | navārṇava | navārṇave | navārṇavāni |
Accusative | navārṇavam | navārṇave | navārṇavāni |
Instrumental | navārṇavena | navārṇavābhyām | navārṇavaiḥ |
Dative | navārṇavāya | navārṇavābhyām | navārṇavebhyaḥ |
Ablative | navārṇavāt | navārṇavābhyām | navārṇavebhyaḥ |
Genitive | navārṇavasya | navārṇavayoḥ | navārṇavānām |
Locative | navārṇave | navārṇavayoḥ | navārṇaveṣu |