Declension table of navārṇava

Deva

MasculineSingularDualPlural
Nominativenavārṇavaḥ navārṇavau navārṇavāḥ
Vocativenavārṇava navārṇavau navārṇavāḥ
Accusativenavārṇavam navārṇavau navārṇavān
Instrumentalnavārṇavena navārṇavābhyām navārṇavaiḥ
Dativenavārṇavāya navārṇavābhyām navārṇavebhyaḥ
Ablativenavārṇavāt navārṇavābhyām navārṇavebhyaḥ
Genitivenavārṇavasya navārṇavayoḥ navārṇavānām
Locativenavārṇave navārṇavayoḥ navārṇaveṣu

Compound navārṇava -

Adverb -navārṇavam -navārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria