Declension table of navānupūrvasamāpattikuśalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | navānupūrvasamāpattikuśalaḥ | navānupūrvasamāpattikuśalau | navānupūrvasamāpattikuśalāḥ |
Vocative | navānupūrvasamāpattikuśala | navānupūrvasamāpattikuśalau | navānupūrvasamāpattikuśalāḥ |
Accusative | navānupūrvasamāpattikuśalam | navānupūrvasamāpattikuśalau | navānupūrvasamāpattikuśalān |
Instrumental | navānupūrvasamāpattikuśalena | navānupūrvasamāpattikuśalābhyām | navānupūrvasamāpattikuśalaiḥ |
Dative | navānupūrvasamāpattikuśalāya | navānupūrvasamāpattikuśalābhyām | navānupūrvasamāpattikuśalebhyaḥ |
Ablative | navānupūrvasamāpattikuśalāt | navānupūrvasamāpattikuśalābhyām | navānupūrvasamāpattikuśalebhyaḥ |
Genitive | navānupūrvasamāpattikuśalasya | navānupūrvasamāpattikuśalayoḥ | navānupūrvasamāpattikuśalānām |
Locative | navānupūrvasamāpattikuśale | navānupūrvasamāpattikuśalayoḥ | navānupūrvasamāpattikuśaleṣu |