Declension table of navānupūrvasamāpattikuśala

Deva

MasculineSingularDualPlural
Nominativenavānupūrvasamāpattikuśalaḥ navānupūrvasamāpattikuśalau navānupūrvasamāpattikuśalāḥ
Vocativenavānupūrvasamāpattikuśala navānupūrvasamāpattikuśalau navānupūrvasamāpattikuśalāḥ
Accusativenavānupūrvasamāpattikuśalam navānupūrvasamāpattikuśalau navānupūrvasamāpattikuśalān
Instrumentalnavānupūrvasamāpattikuśalena navānupūrvasamāpattikuśalābhyām navānupūrvasamāpattikuśalaiḥ
Dativenavānupūrvasamāpattikuśalāya navānupūrvasamāpattikuśalābhyām navānupūrvasamāpattikuśalebhyaḥ
Ablativenavānupūrvasamāpattikuśalāt navānupūrvasamāpattikuśalābhyām navānupūrvasamāpattikuśalebhyaḥ
Genitivenavānupūrvasamāpattikuśalasya navānupūrvasamāpattikuśalayoḥ navānupūrvasamāpattikuśalānām
Locativenavānupūrvasamāpattikuśale navānupūrvasamāpattikuśalayoḥ navānupūrvasamāpattikuśaleṣu

Compound navānupūrvasamāpattikuśala -

Adverb -navānupūrvasamāpattikuśalam -navānupūrvasamāpattikuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria