Declension table of ?navānna

Deva

NeuterSingularDualPlural
Nominativenavānnam navānne navānnāni
Vocativenavānna navānne navānnāni
Accusativenavānnam navānne navānnāni
Instrumentalnavānnena navānnābhyām navānnaiḥ
Dativenavānnāya navānnābhyām navānnebhyaḥ
Ablativenavānnāt navānnābhyām navānnebhyaḥ
Genitivenavānnasya navānnayoḥ navānnānām
Locativenavānne navānnayoḥ navānneṣu

Compound navānna -

Adverb -navānnam -navānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria