Declension table of ?navāmbara

Deva

NeuterSingularDualPlural
Nominativenavāmbaram navāmbare navāmbarāṇi
Vocativenavāmbara navāmbare navāmbarāṇi
Accusativenavāmbaram navāmbare navāmbarāṇi
Instrumentalnavāmbareṇa navāmbarābhyām navāmbaraiḥ
Dativenavāmbarāya navāmbarābhyām navāmbarebhyaḥ
Ablativenavāmbarāt navāmbarābhyām navāmbarebhyaḥ
Genitivenavāmbarasya navāmbarayoḥ navāmbarāṇām
Locativenavāmbare navāmbarayoḥ navāmbareṣu

Compound navāmbara -

Adverb -navāmbaram -navāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria