Declension table of ?navāhnikabhāṣya

Deva

NeuterSingularDualPlural
Nominativenavāhnikabhāṣyam navāhnikabhāṣye navāhnikabhāṣyāṇi
Vocativenavāhnikabhāṣya navāhnikabhāṣye navāhnikabhāṣyāṇi
Accusativenavāhnikabhāṣyam navāhnikabhāṣye navāhnikabhāṣyāṇi
Instrumentalnavāhnikabhāṣyeṇa navāhnikabhāṣyābhyām navāhnikabhāṣyaiḥ
Dativenavāhnikabhāṣyāya navāhnikabhāṣyābhyām navāhnikabhāṣyebhyaḥ
Ablativenavāhnikabhāṣyāt navāhnikabhāṣyābhyām navāhnikabhāṣyebhyaḥ
Genitivenavāhnikabhāṣyasya navāhnikabhāṣyayoḥ navāhnikabhāṣyāṇām
Locativenavāhnikabhāṣye navāhnikabhāṣyayoḥ navāhnikabhāṣyeṣu

Compound navāhnikabhāṣya -

Adverb -navāhnikabhāṣyam -navāhnikabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria